Paramatthas are independent of the mind in the sense that they are not illusions of cognitive act. They exist from their own side.
What I meant was that Sankhata dhammas are not independent in the sense that they are dependently arisen.
Meanings of Sabhava:
- In the general sense: “nature”
- In Abhidhamma: “intrinsic/own nature” (sabhava-lakkhana)
- But in the following Patisambhidamagga passage: “exist/arise from its own”, “exist/arise from itself”
This 3rd meaning is refuted as false (suññaṃ) by the passage itself.
Paṭisambhidāmaggapāḷi » Yuganaddhavagga
Katamaṃ vipariṇāmasuññaṃ? jātaṃ rūpaṃ sabhāvena suññaṃ. vigataṃ rūpaṃ vipariṇatañceva suññañca. Jātā vedanā sabhāvena suññā. Vigatā vedanā vipariṇatā ceva suññā ca …pe… jātā saññā… jātā saṅkhārā… jātaṃ viññāṇaṃ… jātaṃ cakkhu…pe… jāto bhavo sabhāvena suñño. Vigato bhavo vipariṇato ceva suñño ca. Idaṃ vipariṇāmasuññaṃ.Paṭisambhidāmagga-aṭṭhakathā » Yuganaddhavagga
sabhāvena suññanti ettha sayaṃ bhāvo sabhāvo, sayameva uppādoti attho. Sato vā bhāvo sabhāvo, attatoyeva uppādoti attho. Paccayāyattavuttittā paccayaṃ vinā sayameva bhāvo, attato eva vā bhāvo etasmiṃ natthīti sabhāvena suññaṃ, sayameva bhāvena, attato eva vā bhāvena suññanti vuttaṃ hoti. Atha vā sakassa bhāvo sabhāvo. Pathavīdhātuādīsu hi anekesu rūpārūpadhammesu ekeko dhammo paraṃ upādāya sako nāma. bhāvo ti ca dhammapariyāyavacanametaṃ. Ekassa ca dhammassa añño bhāvasaṅkhāto dhammo natthi, tasmā sakassa aññena bhāvena suññaṃ, sako aññena bhāvena suññoti attho. Tena ekassa dhammassa ekasabhāvatā vuttā hoti. Atha vā sabhāvena suñña nti suññasabhāveneva suññaṃ. Kiṃ vuttaṃ hoti? Suññasuññatāya eva suññaṃ, na aññāhi pariyāyasuññatāhi suññanti vuttaṃ hoti.
It is not a wise practice to make decisions in a hurry, specially this kind of serious decisions.
Whenever an unclear point comes, we have to refer Tipitaka and Commentaries directly, and also discuss with scholars and monks, for a long period of time, in order to clarify it.
If it is still unclear, we can keep it for later investigation and continue to practice, because the other majority Dhammas are clear.
Wish you to be confident in Theravada even in the case we argue against it!