Bhavanga citta in the Tipitaka

I sometimes read skeptics attacking commentaries by saying that bhavanga citta is an invention of Buddhaghosa and was not in the Tipitaka.

But of course there are numerous entries in the Patthana - the last book of the Abhidhamma.
Here is a random example taken from the TPP

sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo. sukhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo. sukhāya vedanāya sampayuttā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo. sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya

here are some more:
https://tipitaka.org/romn/cscd/abh03m8.mul7.xml
Tipiṭaka (Mūla) Abhidhammapiṭaka Paṭṭhānapāḷi-2 13. Parittārammaṇattikaṃ

Anantarapaccayo

  1. Parittārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – parittārammaṇaṃ cuticittaṃ mahaggatārammaṇassa upapatticittassa anantarapaccayena paccayo. Parittārammaṇaṃ bhavaṅgaṃ mahaggatārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇā khandhā mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – parittārammaṇaṃ bhavaṅgaṃ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

  1. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – mahaggatārammaṇaṃ cuticittaṃ parittārammaṇassa upapatticittassa anantarapaccayena paccayo. Mahaggatārammaṇaṃ bhavaṅgaṃ parittārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇā khandhā parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – mahaggatārammaṇaṃ bhavaṅgaṃ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

“Parittārammaṇaṃ bhavaṅgaṃ mahaggatārammaṇāya āvajjanāya anantarapaccayena paccayo”:

  • “The life-continuum consciousness with a limited object is the immediate condition for the consciousness of advertence with an exalted object.”
1 Like